友情提示:如果本网页打开太慢或显示不完整,请尝试鼠标右键“刷新”本网页!阅读过程发现任何错误请告诉我们,谢谢!! 报告错误
荣耀电子书 返回本书目录 我的书架 我的书签 TXT全本下载 进入书吧 加入书签

梵本因明人正理论 研究-第章

按键盘上方向键 ← 或 → 可快速上下翻页,按键盘上的 Enter 键可回到本书目录页,按键盘上方向键 ↑ 可回到本页顶部!
————未阅读完?加入书签已便下次继续阅读!



  译:此中有四种不成如下:
  玄奘译为:不成有四,
  释:tatra(此中)是不变词,asiddhah!(不成,h!因迂颚音c,所以变为s/)是阳性、单数、体格,catuh!…praka^rah!(四种)是阳性、单数、体格,这是多财释复合词,tadyatha^(如下)是不变词。
  (40)‖ubhaya…asiddhah!(1)anyatara…asiddhah!(2)sam!digdha…asiddhah!(3)a^s/raya^…asiddhah!(4)ca iti‖
  译:一、两俱不成,二、随一不成,三、犹豫不成,四、所依不成。
  释:ubhaya…asiddhah!(两俱不成)、anyatara…asiddhah!(随一不成)、sam!digdha…asiddhah!(犹豫不成)、a^s/raya^…asiddhah!(所依不成)都是阳性、单数、体格,ca(和)、iti(起引号作用)都是不变词。
  (41)‖tatra s/abda…anityatve sa^dhye ca^ks!us!atva^d iti ubhaya…asiddhah!‖
  译:此中,在所成立的〃声无常〃当中,如果说〃眼所见性故〃,即为两俱不成。
  玄奘译为:如成立声为无常等,若言是眼所见性故,两俱不成。释:tatra(此中)是不变词,玄奘未译,〃如〃字是玄奘所添加。s/abda…anityatve(声无常性)是中性、单数、依格,sa^dhye(所成立的)是中性、单数、依格。〃无常性〃的〃性〃字,玄奘未译,而加一〃等〃字,梵本无。ca^ks!us!atva^t(眼所见性)是中性、单数、从格,iti(起引号作用)是不变词,ubhaya…asiddhah!(两俱不成)是阳性、单数、体格。
  (42)‖kr!takatva^d iti s/abda…abhivyakti…va^dinam! prati anyatara…asidhah!‖
  译:如果说〃所作性故〃,对声显论来说就是随一不成。
  玄奘译为:所作性故,对声显论,随一不成。
  释:kr!takatva^t(所作性,t因迂元音i,所以变为d)是中性、单数、从格,iti(起引号作用)是不变词,此处往往被理解为省略〃说〃字,玄奘未译。s/abda…abhivyakti…va^dinam(声显论)是阳性、单数、业格,prati(对)是不变词,anyatara…asidhah!(随一不成)是阳性、单数、体格。
  (43)‖ba^s!pa…a^di…bha^vena sam!dihyama^no bhu^ta…sam!gha^to `gni…siddhau upadis/yama^nah! sam!digdha…asiddhah!‖
  译:由于雾等的生起,当成立大种和合火的时候,而有所说的疑惑,这就是犹豫不成。玄奘译为:于雾等性起疑惑时,为成大种和合火有,而有所说。犹豫不成。释:ba^s!pa…a^di…bha^vena(雾等生起)是阳性、单数、具格,bha^va一词有〃生起〃的意思,也有〃性〃的意思,玄奘似乎是把两个意思都用上了。sam!dihyama^nah!(疑惑,ah!因迂浊音bh,所以变为o)是阳性、单数、体格,bhu^ta…sam!gha^tah! (大种和合,ah!因迂元音a,所以变为o)是阳性、单数、体格,agni…siddhau(成立火)是阴性、单数、依格,upadis/yama^nah!(所说)是阳性、单数、体格,sam!digdha…asiddhah!(犹豫不成)是阳性、单数、体格。
  (44)‖dravyam a^ka^s/am! gun!a…a^s/rayatva^t iti a^ka^s/a…asattva…va^dinam! prati a^s/raya…asiddhah!‖
  译:虚空实有,德所依性故,这对无空论来说,就是所依不成。
  玄奘译为:虚空实有,德所依故,对无空论,所依不成。
  释:dravyam(实有)是中性、单数、体格,a^ka^s/am(虚空,m因迂辅音g,所以变为m!)是中性、单数、体格, gun!a…a^s/rayatva^t(德所依性)是中性、单数、从格,iti是不变词,a^ka^s/a…asattva…va^dinam(无空论者)是阳性、单数、业格,prati(对)是不变词,a^s/raya…asiddhah!(所依不成)是阳性、单数、体格。
  (45)‖anaika^ntikah! s!at!…praka^rah!‖
  译:不定有六种。
  玄奘译为:不定有六。
  释:anaika^ntikah!(不定)和s!at!…praka^rah!(六种)都是阳性、单数、体格。
  (46)sa^dha^ran!ah!(1)asa^dha^ran!ah!(2)sapaks!a…eka…des/a…vr!ttir vipaks!a…vya^pi^(3)vipaks!a…eka…des/a…vr!ttih! sapaks!a…vya^pi^(4)ubhaya…paks!a…eka…des/a…vr!ttih!(5)viruddha…a^vyabhica^ri^ ca iti(6)
  译:即一、共,二、不共,三、同品一分转,异品遍转,四、异品一分转,同品遍转,五、俱品一分转,六、相违决定。
  玄奘译为:一、共,二、不共,三、同品一分转,异品遍转,四、异品一分转,同品遍转,
  五、俱品一分转,六、相违决定。
  释:sa^dha^ran!ah!(共)和asa^dha^ran!ah!(不共)都是阳性、单数、体格,sapaks!a…eka…des/a…vr!ttih!(同品一分转)是阴性、单数、体格,vipaks!a…vya^pi^(异品遍转)是阳性、单数、体格,vipaks!a…eka…des/a…vr!ttih!(异品一分转)是阴性、单数、体格,sapaks!a…vya^pi^(同品遍转)是阳性、单数、体格,ubhaya…paks!a…eka…des/a…vr!ttih!(俱品一分转)是阴性、单数、体格,viruddha…a^vyabhica^ri^(相违决定)是阳性、单数、体格。
  (47)‖tatra sa^dha^ran!ah! s/abdah! prameyatva^t nitya iti|tat hi nitya …anitya…paks!ayoh! sa^dha^ran!atva^t anaika^ntikam|kim! ghat!avat prameyatva^t anityah! s/abda a^hosvit a^ka^s/avat prameyatva^t nitya iti‖
  译:此中之共,如说〃声常,所量性故。〃因为此因具有常和无常品的共性,所以是不定。为什么呢?或说:〃如瓶,所量性故,声是无常的。〃或说:〃如空,所量性故,声是常的。〃玄奘译为:此中共者,如言声常,所量性故,常无常品皆共此因,是故不定。为如瓶等,所量性故,声是无常。为如空等,所量性故,声是其常。
  释:tatra(此中)是不变词,sa^dha^ran!ah!(共)是阳性、单数、体格,s/abdah!(声)是阳性、单数、体格,prameyatva^t(所量性)是中性、单数、从格,nityah!(常的,ah!因迂元音i,所以变为a)是阳性、单数、体格,iti(起引号作用)是不变词,指示代词tat是中性、单数、体格,hi(因为)是不变词,nitya …anitya…paks!ayoh!(常无常品)是阳性、双数、属格,sa^dha^ran!atva^t(共性)是中性、单数、从格,anaika^ntikam(不定)是中性、单数、体格。kim(为什么,m因迂辅音gh,所以变为m!)是不变词,ghat!avat(如瓶)是不变词,玄奘加一〃等〃字,〃为什么〃一词,玄奘略去未译。prameyatva^t(所量性)是中性、单数、从格,anityah!(无常)和s/abdah!(声,ah!因迂元音a^,所以变为a)都是阳性、单数、体格,a^hosvit(或者)是不变词,a^ka^s/avat(如空)是不变词,prameyatva^t (所量性)是中性、单数、从格,nityah!(常,ah!因为迂到i,所以变为a)是阳性、单数、体格。iti(起引号作用)是不变词。
  (48)‖asa^dha^ran!ah! s/ra^van!atva^t nitya iti|tat hi nitya…anitya…paks!a^bhya^m! vya^vr!ttatva^t nitya…anitya…vinirmu^ktasya ca anyasya asam!bhava^t sam!s/aya…hetuh!|kim!bhu^tasya asya s/ra^van!atvam iti‖
  译:不共,如说:〃声常,所闻性故。〃因为常无常品皆离此因。除常无常以外,其余非有故,所以是犹豫因。这是什么东西的所闻性呢?
  玄奘译为:言不共者,如说:〃声常,所闻性故。〃常无常品皆离此因,常无常外余非有故,是犹豫因。此所闻性其犹何等?
  释:asa^dha^ran!ah!(不共)是阳性、单数、体格,s/ra^van!atva^t (所闻性)是中性、单数、从格,nityah!(常,ah!因迂元音i,所以变为a)是阳性、单数、体格,iti(起引号作用)是不变词。指示代词tat是中性、单数、体格,hi(因为)是不变词,nitya…anitya…paks!a^bhya^m(常无常品,m因迂半元音v,所以变为m!)是阳性、双数、从格,vya^vr!ttatva^t(离性)是中性、单数、从格,nitya…anitya…vinirmuktasya(除常无常以外的)是中性、单数、属格,ca(和)是不变词,anyasya(其余)是阳性、单数、属格,asam!bhava^t (非有)是阳性、单数、从格,sam!s/aya…hetuh!(犹豫因)是阳性、单数、体格, kim!bhu^tasya(什么东西)和代词tasya都是阳性、单数、属格,s/ra^van!atvam(所闻性)是中性、单数、体格,iti是不变词。
  (49)‖sapaks!a…eka…des/a…vr!ttir vipaks!a…vya^pi^ yatha^|aprayatna…anantar…i^yakah! s/abdo 'nityatva^t|apra…yatna…anantar…i^yakah! paks!ah!|asya vidyut…a^ka^s/a…a^dih! sapaks!ah!|tatra ekades/e vidyut…a^dau vidyate`nityatvam!na a^ka^s/a…a^dau|aprayatna…anantar…i^yakah! paks!ah!|asya gha!ta…a^dir vipaks!ah!|tatra sarvatra ghat!a…a^dau vidyate 'nityatvam|tasma^t etat api vidyut…ghat!a…sa^dharmyen!a anaika^ntikam|kim! ghat!avat anityatva^t prayatna…anantar…i^yakah! s/sbdah! a^ho svit vidyut…a^divat anityatva^t aprayatna…anantar…i^yaka iti‖
  译:同品一分转异品遍转,如说:〃声非勤勇无间所发,无常性故。〃这非勤勇无间所发宗,电、空等是其同品,此中一方在电等当中,被知道是无常性,在空等当中,不是无常性。非勤勇无间所发宗,其异品是瓶等,于彼遍有,于瓶等被知道是无常性。所以,此因由于电、瓶等同法,所以是不定。为什么呢?》口瓶,无常性故,勤勇无间所发声,或者如电等,无常性故,彼非勤勇无间所发。
  玄奘译为:同品一分转异品遍转者,如说声非勤勇无间所发,无常性故。此中非勤勇无间所发宗,以电、空等为其同品。此无常性,于电等有,于空等无。非勤勇无间所发宗,以瓶等为异品,于彼遍有。此因
返回目录 上一页 下一页 回到顶部 0 1
未阅读完?加入书签已便下次继续阅读!
温馨提示: 温看小说的同时发表评论,说出自己的看法和其它小伙伴们分享也不错哦!发表书评还可以获得积分和经验奖励,认真写原创书评 被采纳为精评可以获得大量金币、积分和经验奖励哦!